Original

ततः शुश्राव राजा स राक्षसेभ्यो महाभयम् ।निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः ॥ १७ ॥

Segmented

ततः शुश्राव राजा स राक्षसेभ्यो महा-भयम् निर्ययौ नगरात् च अपि चतुरङ्ग-बल-अन्वितः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसेभ्यो राक्षस pos=n,g=m,c=5,n=p
महा महत् pos=a,comp=y
भयम् भय pos=n,g=n,c=2,n=s
निर्ययौ निर्या pos=v,p=3,n=s,l=lit
नगरात् नगर pos=n,g=n,c=5,n=s
pos=i
अपि अपि pos=i
चतुरङ्ग चतुरङ्ग pos=a,comp=y
बल बल pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s