Original

इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च ।जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः ।न च शक्नोति पृथिवीं यत्नवानपि रक्षितुम् ॥ १६ ॥

Segmented

इति उक्त्वा तु ततो गाधिः विश्वामित्रम् निवेश्य च जगाम त्रिदिवम् राजन् विश्वामित्रो अभवत् नृपः न च शक्नोति पृथिवीम् यत्नवान् अपि रक्षितुम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
ततो ततस् pos=i
गाधिः गाधि pos=n,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
निवेश्य निवेशय् pos=vi
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नृपः नृप pos=n,g=m,c=1,n=s
pos=i
pos=i
शक्नोति शक् pos=v,p=3,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
यत्नवान् यत्नवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
रक्षितुम् रक्ष् pos=vi