Original

एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्तदा ।विश्वस्य जगतो गोप्ता भविष्यति सुतो मम ॥ १५ ॥

Segmented

एवम् उक्तः प्रत्युवाच ततो गाधिः प्रजाः तदा विश्वस्य जगतो गोप्ता भविष्यति सुतो मम

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तः वच् pos=va,g=m,c=1,n=s,f=part
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
गाधिः गाधि pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
तदा तदा pos=i
विश्वस्य विश्व pos=n,g=n,c=6,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
सुतो सुत pos=n,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s