Original

देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः ।न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात् ॥ १४ ॥

Segmented

देह-न्यासे मनः चक्रे तम् ऊचुः प्रणताः प्रजाः न गन्तव्यम् महा-प्राज्ञैः त्राहि च अस्मान् महा-भयात्

Analysis

Word Lemma Parse
देह देह pos=n,comp=y
न्यासे न्यास pos=n,g=m,c=7,n=s
मनः मनस् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रणताः प्रणम् pos=va,g=f,c=1,n=p,f=part
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
गन्तव्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
त्राहि त्रा pos=v,p=2,n=s,l=lot
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s