Original

स राजा कौशिकस्तात महायोग्यभवत्किल ।स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः ॥ १३ ॥

Segmented

स राजा कौशिकः तात महा-योगी अभवत् किल स पुत्रम् अभिषिच्य अथ विश्वामित्रम् महा-तपाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कौशिकः कौशिक pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
किल किल pos=i
तद् pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अभिषिच्य अभिषिच् pos=vi
अथ अथ pos=i
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s