Original

गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि ।तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान् ॥ १२ ॥

Segmented

गाधिः नाम महान् आसीत् क्षत्रियः प्रथितो भुवि तस्य पुत्रो ऽभवद् राजन् विश्वामित्रः प्रतापवान्

Analysis

Word Lemma Parse
गाधिः गाधि pos=n,g=m,c=1,n=s
नाम नाम pos=i
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
क्षत्रियः क्षत्रिय pos=n,g=m,c=1,n=s
प्रथितो प्रथ् pos=va,g=m,c=1,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s