Original

तथा च कौशिकस्तात तपोनित्यो जितेन्द्रियः ।तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान् ॥ ११ ॥

Segmented

तथा च कौशिकः तात तपः-नित्यः जित-इन्द्रियः तपसा वै सु तप्तेन ब्राह्मण-त्वम् अवाप्तवान्

Analysis

Word Lemma Parse
तथा तथा pos=i
pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
तपः तपस् pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
वै वै pos=i
सु सु pos=i
तप्तेन तप् pos=va,g=n,c=3,n=s,f=part
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part