Original

तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् ।देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत् ॥ १० ॥

Segmented

तस्मिन्न् एव तदा तीर्थे सिन्धुद्वीपः प्रतापवान् देवापिः च महा-राज ब्राह्मण्यम् प्रापतुः महत्

Analysis

Word Lemma Parse
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
एव एव pos=i
तदा तदा pos=i
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
सिन्धुद्वीपः सिन्धुद्वीप pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
देवापिः देवापि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
प्रापतुः प्राप् pos=v,p=3,n=d,l=lit
महत् महत् pos=a,g=n,c=2,n=s