Original

जनमेजय उवाच ।कथमार्ष्टिषेणो भगवान्विपुलं तप्तवांस्तपः ।सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा ॥ १ ॥

Segmented

जनमेजय उवाच कथम् आर्ष्टिषेणो भगवान् विपुलम् तप्तः तपः सिन्धुद्वीपः कथम् च अपि ब्राह्मण्यम् लब्धः तदा

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
आर्ष्टिषेणो आर्ष्टिषेण pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
तप्तः तप् pos=va,g=m,c=1,n=s,f=part
तपः तपस् pos=n,g=n,c=2,n=s
सिन्धुद्वीपः सिन्धुद्वीप pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
pos=i
अपि अपि pos=i
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i