Original

वैशंपायन उवाच ।पुरा वै दण्डकारण्ये राघवेण महात्मना ।वसता राजशार्दूल राक्षसास्तत्र हिंसिताः ॥ ९ ॥

Segmented

वैशंपायन उवाच पुरा वै दण्डक-अरण्ये राघवेण महात्मना वसता राज-शार्दूल राक्षसाः तत्र हिंसिताः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
वै वै pos=i
दण्डक दण्डक pos=n,comp=y
अरण्ये अरण्य pos=n,g=n,c=7,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
वसता वस् pos=va,g=m,c=3,n=s,f=part
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
हिंसिताः हिंस् pos=va,g=m,c=1,n=p,f=part