Original

जनमेजय उवाच ।कपालमोचनं ब्रह्मन्कथं यत्र महामुनिः ।मुक्तः कथं चास्य शिरो लग्नं केन च हेतुना ॥ ८ ॥

Segmented

जनमेजय उवाच कपालमोचनम् ब्रह्मन् कथम् यत्र महा-मुनिः मुक्तः कथम् च अस्य शिरो लग्नम् केन च हेतुना

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कपालमोचनम् कपालमोचन pos=n,g=n,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
यत्र यत्र pos=i
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
लग्नम् लग् pos=va,g=n,c=1,n=s,f=part
केन pos=n,g=m,c=3,n=s
pos=i
हेतुना हेतु pos=n,g=m,c=3,n=s