Original

तत्प्राप्य च बलो राजंस्तीर्थप्रवरमुत्तमम् ।विधिवद्धि ददौ वित्तं ब्राह्मणानां महात्मनाम् ॥ ७ ॥

Segmented

तत् प्राप्य च बलो राजन् तीर्थ-प्रवरम् उत्तमम् विधिवत् हि ददौ वित्तम् ब्राह्मणानाम् महात्मनाम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
pos=i
बलो बल pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तीर्थ तीर्थ pos=n,comp=y
प्रवरम् प्रवर pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विधिवत् विधिवत् pos=i
हि हि pos=i
ददौ दा pos=v,p=3,n=s,l=lit
वित्तम् वित्त pos=n,g=n,c=2,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p