Original

तत्र पूर्वं तपस्तप्तं काव्येन सुमहात्मना ।यत्रास्य नीतिरखिला प्रादुर्भूता महात्मनः ।तत्रस्थश्चिन्तयामास दैत्यदानवविग्रहम् ॥ ६ ॥

Segmented

तत्र पूर्वम् तपः तप्तम् काव्येन सु महात्मना यत्र अस्य नीतिः अखिला प्रादुर्भूता महात्मनः तत्रस्थः चिन्तयामास दैत्य-दानव-विग्रहम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पूर्वम् पूर्वम् pos=i
तपः तपस् pos=n,g=n,c=1,n=s
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
काव्येन काव्य pos=n,g=m,c=3,n=s
सु सु pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
यत्र यत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नीतिः नीति pos=n,g=f,c=1,n=s
अखिला अखिल pos=a,g=f,c=1,n=s
प्रादुर्भूता प्रादुर्भू pos=va,g=f,c=1,n=s,f=part
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तत्रस्थः तत्रस्थ pos=a,g=m,c=1,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s