Original

तत औशनसं तीर्थमाजगाम हलायुधः ।कपालमोचनं नाम यत्र मुक्तो महामुनिः ॥ ४ ॥

Segmented

तत औशनसम् तीर्थम् आजगाम हलायुधः कपालमोचनम् नाम यत्र मुक्तो महा-मुनिः

Analysis

Word Lemma Parse
तत तन् pos=va,g=m,c=8,n=s,f=part
औशनसम् औशनस pos=n,g=n,c=2,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
हलायुधः हलायुध pos=n,g=m,c=1,n=s
कपालमोचनम् कपालमोचन pos=n,g=n,c=2,n=s
नाम नाम pos=i
यत्र यत्र pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s