Original

सिन्धुद्वीपश्च राजर्षिर्देवापिश्च महातपाः ।ब्राह्मण्यं लब्धवान्यत्र विश्वामित्रो महामुनिः ।महातपस्वी भगवानुग्रतेजा महातपाः ॥ ३२ ॥

Segmented

सिन्धुद्वीपः च राजर्षिः देवापिः च महा-तपाः ब्राह्मण्यम् लब्धवान् यत्र विश्वामित्रो महा-मुनिः महा-तपस्वी भगवान् उग्र-तेजाः महा-तपाः

Analysis

Word Lemma Parse
सिन्धुद्वीपः सिन्धुद्वीप pos=n,g=m,c=1,n=s
pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
देवापिः देवापि pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
लब्धवान् लभ् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s