Original

ससर्ज यत्र भगवाँल्लोकाँल्लोकपितामहः ।यत्रार्ष्टिषेणः कौरव्य ब्राह्मण्यं संशितव्रतः ।तपसा महता राजन्प्राप्तवानृषिसत्तमः ॥ ३१ ॥

Segmented

यत्र आर्ष्टिषेणः कौरव्य ब्राह्मण्यम् संशित-व्रतः तपसा महता राजन् प्राप्तवान् ऋषि-सत्तमः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
आर्ष्टिषेणः आर्ष्टिषेण pos=n,g=m,c=1,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
प्राप्तवान् प्राप् pos=va,g=m,c=1,n=s,f=part
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s