Original

तत्राप्लुत्य स धर्मात्मा उपस्पृश्य हलायुधः ।दत्त्वा चैव बहून्दायान्विप्राणां विप्रवत्सलः ॥ ३० ॥

Segmented

तत्र आप्लुत्य स धर्म-आत्मा उपस्पृश्य हलायुधः दत्त्वा च एव बहून् दायान् विप्राणाम् विप्र-वत्सलः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
आप्लुत्य आप्लु pos=vi
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
उपस्पृश्य उपस्पृश् pos=vi
हलायुधः हलायुध pos=n,g=m,c=1,n=s
दत्त्वा दा pos=vi
pos=i
एव एव pos=i
बहून् बहु pos=a,g=m,c=2,n=p
दायान् दाय pos=n,g=m,c=2,n=p
विप्राणाम् विप्र pos=n,g=m,c=6,n=p
विप्र विप्र pos=n,comp=y
वत्सलः वत्सल pos=a,g=m,c=1,n=s