Original

अनुज्ञाप्य मुनीन्सर्वान्स्पृष्ट्वा तोयं च भारत ।प्रययौ त्वरितो रामस्तीर्थहेतोर्महाबलः ॥ ३ ॥

Segmented

अनुज्ञाप्य मुनीन् सर्वान् स्पृष्ट्वा तोयम् च भारत प्रययौ त्वरितो रामः तीर्थ-हेतोः महा-बलः

Analysis

Word Lemma Parse
अनुज्ञाप्य अनुज्ञापय् pos=vi
मुनीन् मुनि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
स्पृष्ट्वा स्पृश् pos=vi
तोयम् तोय pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
रामः राम pos=n,g=m,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s