Original

सरस्वत्युत्तरे तीरे यस्त्यजेदात्मनस्तनुम् ।पृथूदके जप्यपरो नैनं श्वोमरणं तपेत् ॥ २९ ॥

Segmented

सरस्वती-उत्तरे तीरे यः त्यजेत् आत्मनः तनुम् पृथूदके जप्य-परः न एनम् श्वोमरणम् तपेत्

Analysis

Word Lemma Parse
सरस्वती सरस्वती pos=n,comp=y
उत्तरे उत्तर pos=a,g=n,c=7,n=s
तीरे तीर pos=n,g=n,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
पृथूदके पृथूदक pos=n,g=n,c=7,n=s
जप्य जप्य pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
श्वोमरणम् श्वोमरण pos=n,g=n,c=1,n=s
तपेत् तप् pos=v,p=3,n=s,l=vidhilin