Original

स तत्र विधिना राजन्नाप्लुतः सुमहातपाः ।ज्ञात्वा तीर्थगुणांश्चैव प्राहेदमृषिसत्तमः ।सुप्रीतः पुरुषव्याघ्र सर्वान्पुत्रानुपासतः ॥ २८ ॥

Segmented

स तत्र विधिना राजन्न् आप्लुतः सु महा-तपाः ज्ञात्वा तीर्थ-गुणान् च एव प्राह इदम् ऋषि-सत्तमः सु प्रीतः पुरुष-व्याघ्र सर्वान् पुत्रान् उपासतः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विधिना विधि pos=n,g=m,c=3,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
तीर्थ तीर्थ pos=n,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
प्राह प्राह् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उपासतः उपास् pos=va,g=m,c=2,n=p,f=part