Original

स तैः पुत्रैस्तदा धीमानानीतो वै सरस्वतीम् ।पुण्यां तीर्थशतोपेतां विप्रसंघैर्निषेविताम् ॥ २७ ॥

Segmented

स तैः पुत्रैः तदा धीमान् आनीतो वै सरस्वतीम् पुण्याम् तीर्थ-शत-उपेताम् विप्र-संघैः निषेविताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
तदा तदा pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
आनीतो आनी pos=va,g=m,c=1,n=s,f=part
वै वै pos=i
सरस्वतीम् सरस्वती pos=n,g=f,c=2,n=s
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
तीर्थ तीर्थ pos=n,comp=y
शत शत pos=n,comp=y
उपेताम् उपे pos=va,g=f,c=2,n=s,f=part
विप्र विप्र pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part