Original

विज्ञायातीतवयसं रुषङ्गुं ते तपोधनाः ।तं वै तीर्थमुपानिन्युः सरस्वत्यास्तपोधनम् ॥ २६ ॥

Segmented

विज्ञाय अतीत-वयसम् रुषङ्गुम् ते तपोधनाः तम् वै तीर्थम् उपानिन्युः सरस्वत्याः तपोधनम्

Analysis

Word Lemma Parse
विज्ञाय विज्ञा pos=vi
अतीत अती pos=va,comp=y,f=part
वयसम् वयस् pos=n,g=m,c=2,n=s
रुषङ्गुम् रुषङ्गु pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उपानिन्युः उपानी pos=v,p=3,n=p,l=lit
सरस्वत्याः सरस्वती pos=n,g=f,c=6,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s