Original

ततः सर्वानुपादाय तनयान्वै महातपाः ।रुषङ्गुरब्रवीत्तत्र नयध्वं मा पृथूदकम् ॥ २५ ॥

Segmented

ततः सर्वान् उपादाय तनयान् वै महा-तपाः रुषङ्गुः अब्रवीत् तत्र नयध्वम् मा पृथूदकम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
तनयान् तनय pos=n,g=m,c=2,n=p
वै वै pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
रुषङ्गुः रुषङ्गु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
नयध्वम् नी pos=v,p=2,n=p,l=lot
मा मद् pos=n,g=,c=2,n=s
पृथूदकम् पृथूदक pos=n,g=n,c=2,n=s