Original

रुषङ्गुर्ब्राह्मणो वृद्धस्तपोनित्यश्च भारत ।देहन्यासे कृतमना विचिन्त्य बहुधा बहु ॥ २४ ॥

Segmented

रुषङ्गुः ब्राह्मणो वृद्धः तपः-नित्यः च भारत देह-न्यासे कृत-मनाः विचिन्त्य बहुधा बहु

Analysis

Word Lemma Parse
रुषङ्गुः रुषङ्गु pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
तपः तपस् pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
देह देह pos=n,comp=y
न्यासे न्यास pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
विचिन्त्य विचिन्तय् pos=vi
बहुधा बहुधा pos=i
बहु बहु pos=a,g=n,c=2,n=s