Original

ततो हलधरः श्रीमान्ब्राह्मणैः परिवारितः ।जगाम यत्र राजेन्द्र रुषङ्गुस्तनुमत्यजत् ॥ २३ ॥

Segmented

ततो हलधरः श्रीमान् ब्राह्मणैः परिवारितः जगाम यत्र राज-इन्द्र रुषङ्गुः तनुम् अत्यजत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलधरः हलधर pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रुषङ्गुः रुषङ्गु pos=n,g=m,c=1,n=s
तनुम् तनु pos=n,g=f,c=2,n=s
अत्यजत् त्यज् pos=v,p=3,n=s,l=lan