Original

यत्र तप्तं तपो घोरमार्ष्टिषेणेन भारत ।ब्राह्मण्यं लब्धवांस्तत्र विश्वामित्रो महामुनिः ॥ २२ ॥

Segmented

यत्र तप्तम् तपो घोरम् आर्ष्टिषेणेन भारत ब्राह्मण्यम् लब्धः तत्र विश्वामित्रो महा-मुनिः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
तप्तम् तप् pos=va,g=n,c=1,n=s,f=part
तपो तपस् pos=n,g=n,c=1,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
आर्ष्टिषेणेन आर्ष्टिषेण pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
ब्राह्मण्यम् ब्राह्मण्य pos=n,g=n,c=2,n=s
लब्धः लभ् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s