Original

तत्र दत्त्वा बहून्दायान्विप्रान्संपूज्य माधवः ।जगाम वृष्णिप्रवरो रुषङ्गोराश्रमं तदा ॥ २१ ॥

Segmented

तत्र दत्त्वा बहून् दायान् विप्रान् सम्पूज्य माधवः जगाम वृष्णि-प्रवरः रुषङ्गोः आश्रमम् तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दत्त्वा दा pos=vi
बहून् बहु pos=a,g=m,c=2,n=p
दायान् दाय pos=n,g=m,c=2,n=p
विप्रान् विप्र pos=n,g=m,c=2,n=p
सम्पूज्य सम्पूजय् pos=vi
माधवः माधव pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
वृष्णि वृष्णि pos=n,comp=y
प्रवरः प्रवर pos=a,g=m,c=1,n=s
रुषङ्गोः रुषङ्गु pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
तदा तदा pos=i