Original

ते श्रुत्वा वचनं तस्य ततस्तीर्थस्य मानद ।कपालमोचनमिति नाम चक्रुः समागताः ॥ २० ॥

Segmented

ते श्रुत्वा वचनम् तस्य ततस् तीर्थस्य मानद कपालमोचनम् इति नाम चक्रुः समागताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
श्रुत्वा श्रु pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
तीर्थस्य तीर्थ pos=n,g=n,c=6,n=s
मानद मानद pos=a,g=m,c=8,n=s
कपालमोचनम् कपालमोचन pos=n,g=n,c=1,n=s
इति इति pos=i
नाम नामन् pos=n,g=n,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
समागताः समागम् pos=va,g=m,c=1,n=p,f=part