Original

दत्त्वा दानं द्विजातिभ्यो रजनीं तामुपोष्य च ।पूजितो मुनिसंघैश्च प्रातरुत्थाय लाङ्गली ॥ २ ॥

Segmented

दत्त्वा दानम् द्विजातिभ्यो रजनीम् ताम् उपोष्य च पूजितो मुनि-संघैः च प्रातः उत्थाय लाङ्गली

Analysis

Word Lemma Parse
दत्त्वा दा pos=vi
दानम् दान pos=n,g=n,c=2,n=s
द्विजातिभ्यो द्विजाति pos=n,g=m,c=4,n=p
रजनीम् रजनी pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
उपोष्य उपवस् pos=vi
pos=i
पूजितो पूजय् pos=va,g=m,c=1,n=s,f=part
मुनि मुनि pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
pos=i
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
लाङ्गली लाङ्गलिन् pos=n,g=m,c=1,n=s