Original

सोऽथ गत्वाश्रमं पुण्यं विप्रमुक्तो महातपाः ।कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ १९ ॥

Segmented

सो ऽथ गत्वा आश्रमम् पुण्यम् विप्रमुक्तो महा-तपाः कथयामास तत् सर्वम् ऋषीणाम् भावितात्मनाम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
गत्वा गम् pos=vi
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
विप्रमुक्तो विप्रमुच् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p