Original

ततः स विरुजो राजन्पूतात्मा वीतकल्मषः ।आजगामाश्रमं प्रीतः कृतकृत्यो महोदरः ॥ १८ ॥

Segmented

ततः स विरुजो राजन् पूत-आत्मा वीत-कल्मषः आजगाम आश्रमम् प्रीतः कृतकृत्यो महोदरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विरुजो विरुज pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पूत पू pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
वीत वी pos=va,comp=y,f=part
कल्मषः कल्मष pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
महोदरः महोदर pos=n,g=m,c=1,n=s