Original

स तु गत्वा ततस्तत्र तीर्थमौशनसं द्विजः ।तत औशनसे तीर्थे तस्योपस्पृशतस्तदा ।तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले तदा ॥ १७ ॥

Segmented

स तु गत्वा ततस् तत्र तीर्थम् औशनसम् द्विजः तत औशनसे तीर्थे तस्य उपस्पृः तदा तत् शिरः चरणम् मुक्त्वा पपात अन्तः जले तदा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गत्वा गम् pos=vi
ततस् ततस् pos=i
तत्र तत्र pos=i
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
औशनसम् औशनस pos=n,g=n,c=2,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
तत तन् pos=va,g=m,c=8,n=s,f=part
औशनसे औशनस pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उपस्पृः उपस्पृश् pos=va,g=m,c=6,n=s,f=part
तदा तदा pos=i
तत् तद् pos=n,g=n,c=1,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
चरणम् चरण pos=n,g=m,c=2,n=s
मुक्त्वा मुच् pos=vi
पपात पत् pos=v,p=3,n=s,l=lit
अन्तः अन्तर् pos=i
जले जल pos=n,g=n,c=7,n=s
तदा तदा pos=i