Original

आप्लुतः सर्वतीर्थेषु न च मोक्षमवाप्तवान् ।स तु शुश्राव विप्रेन्द्रो मुनीनां वचनं महत् ॥ १५ ॥

Segmented

आप्लुतः सर्व-तीर्थेषु न च मोक्षम् अवाप्तवान् स तु शुश्राव विप्र-इन्द्रः मुनीनाम् वचनम् महत्

Analysis

Word Lemma Parse
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
तीर्थेषु तीर्थ pos=n,g=n,c=7,n=p
pos=i
pos=i
मोक्षम् मोक्ष pos=n,g=m,c=2,n=s
अवाप्तवान् अवाप् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
विप्र विप्र pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
वचनम् वचन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s