Original

स गत्वा सरितः सर्वाः समुद्रांश्च महातपाः ।कथयामास तत्सर्वमृषीणां भावितात्मनाम् ॥ १४ ॥

Segmented

स गत्वा सरितः सर्वाः समुद्रान् च महा-तपाः कथयामास तत् सर्वम् ऋषीणाम् भावितात्मनाम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
सरितः सरित् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
समुद्रान् समुद्र pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p