Original

स पूतिना विस्रवता वेदनार्तो महामुनिः ।जगाम सर्वतीर्थानि पृथिव्यामिति नः श्रुतम् ॥ १३ ॥

Segmented

स पूतिना विस्रवता वेदना-आर्तः महा-मुनिः जगाम सर्व-तीर्थानि पृथिव्याम् इति नः श्रुतम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पूतिना पूति pos=a,g=n,c=3,n=s
विस्रवता विस्रु pos=va,g=n,c=3,n=s,f=part
वेदना वेदना pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part