Original

स तेन लग्नेन तदा द्विजातिर्न शशाक ह ।अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥ १२ ॥

Segmented

स तेन लग्नेन तदा द्विजातिः न शशाक ह अभिगन्तुम् महा-प्राज्ञः तीर्थानि आयतनानि च

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
लग्नेन लग् pos=va,g=n,c=3,n=s,f=part
तदा तदा pos=i
द्विजातिः द्विजाति pos=n,g=m,c=1,n=s
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
pos=i
अभिगन्तुम् अभिगम् pos=vi
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
आयतनानि आयतन pos=n,g=n,c=2,n=p
pos=i