Original

महोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया ।वने विचरतो राजन्नस्थि भित्त्वास्फुरत्तदा ॥ ११ ॥

Segmented

महोदरस्य तल् लग्नम् जङ्घायाम् वै यदृच्छया वने विचरतो राजन्न् अस्थि भित्त्वा अस्फुरत् तदा

Analysis

Word Lemma Parse
महोदरस्य महोदर pos=n,g=m,c=6,n=s
तल् तद् pos=n,g=n,c=1,n=s
लग्नम् लग् pos=va,g=n,c=1,n=s,f=part
जङ्घायाम् जङ्घा pos=n,g=f,c=7,n=s
वै वै pos=i
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
वने वन pos=n,g=n,c=7,n=s
विचरतो विचर् pos=va,g=m,c=6,n=s,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
अस्थि अस्थि pos=n,g=n,c=1,n=s
भित्त्वा भिद् pos=vi
अस्फुरत् स्फुर् pos=v,p=3,n=s,l=lan
तदा तदा pos=i