Original

जनस्थाने शिरश्छिन्नं राक्षसस्य दुरात्मनः ।क्षुरेण शितधारेण तत्पपात महावने ॥ १० ॥

Segmented

जनस्थाने शिरः छिन्नम् राक्षसस्य दुरात्मनः क्षुरेण शित-धारेण तत् पपात महा-वने

Analysis

Word Lemma Parse
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
शित शा pos=va,comp=y,f=part
धारेण धारा pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s