Original

वैशंपायन उवाच ।उषित्वा तत्र रामस्तु संपूज्याश्रमवासिनः ।तथा मङ्कणके प्रीतिं शुभां चक्रे हलायुधः ॥ १ ॥

Segmented

वैशंपायन उवाच उषित्वा तत्र रामः तु सम्पूज्य आश्रम-वासिन् तथा मङ्कणके प्रीतिम् शुभाम् चक्रे हलायुधः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उषित्वा वस् pos=vi
तत्र तत्र pos=i
रामः राम pos=n,g=m,c=1,n=s
तु तु pos=i
सम्पूज्य सम्पूजय् pos=vi
आश्रम आश्रम pos=n,comp=y
वासिन् वासिन् pos=a,g=m,c=2,n=p
तथा तथा pos=i
मङ्कणके मङ्कणक pos=n,g=m,c=7,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
हलायुधः हलायुध pos=n,g=m,c=1,n=s