Original

जगुश्च तत्र गन्धर्वा ननृतुश्चाप्सरोगणाः ।वादित्राणि च दिव्यानि वादयामासुरञ्जसा ॥ ९ ॥

Segmented

जगुः च तत्र गन्धर्वा ननृतुः च अप्सरः-गणाः वादित्राणि च दिव्यानि वादयामासुः अञ्जसा

Analysis

Word Lemma Parse
जगुः गा pos=v,p=3,n=p,l=lit
pos=i
तत्र तत्र pos=i
गन्धर्वा गन्धर्व pos=n,g=m,c=1,n=p
ननृतुः नृत् pos=v,p=3,n=p,l=lit
pos=i
अप्सरः अप्सरस् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
वादित्राणि वादित्र pos=n,g=n,c=2,n=p
pos=i
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
वादयामासुः वादय् pos=v,p=3,n=p,l=lit
अञ्जसा अञ्जसा pos=i