Original

मनसा चिन्तिता ह्यर्था धर्मार्थकुशलैस्तदा ।उपतिष्ठन्ति राजेन्द्र द्विजातींस्तत्र तत्र ह ॥ ८ ॥

Segmented

मनसा चिन्तिता हि अर्थाः धर्म-अर्थ-कुशलैः तदा उपतिष्ठन्ति राज-इन्द्र द्विजाति तत्र तत्र ह

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
चिन्तिता चिन्तय् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
अर्थाः अर्थ pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
कुशलैः कुशल pos=a,g=m,c=3,n=p
तदा तदा pos=i
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्विजाति द्विजाति pos=n,g=m,c=2,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i