Original

तत्र चैव महाराज दीक्षिते प्रपितामहे ।यजतस्तत्र सत्रेण सर्वकामसमृद्धिना ॥ ७ ॥

Segmented

तत्र च एव महा-राज दीक्षिते प्रपितामहे यजमानस्य तत्र सत्रेण सर्व-काम-समृद्धिन्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
pos=i
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
दीक्षिते दीक्ष् pos=va,g=m,c=7,n=s,f=part
प्रपितामहे प्रपितामह pos=n,g=m,c=7,n=s
यजमानस्य यज् pos=va,g=m,c=6,n=s,f=part
तत्र तत्र pos=i
सत्रेण सत्त्र pos=n,g=n,c=3,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धिन् समृद्धिन् pos=a,g=n,c=3,n=s