Original

एतन्मङ्कणकस्यापि चरितं भूरितेजसः ।स हि पुत्रः सजन्यायामुत्पन्नो मातरिश्वना ॥ ५० ॥

Segmented

एतत् मङ्कणकस्य अपि चरितम् भूरि-तेजसः स हि पुत्रः सजन्यायाम् उत्पन्नो मातरिश्वना

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
मङ्कणकस्य मङ्कणक pos=n,g=m,c=6,n=s
अपि अपि pos=i
चरितम् चरित pos=n,g=n,c=1,n=s
भूरि भूरि pos=n,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सजन्यायाम् सजन्य pos=a,g=f,c=7,n=s
उत्पन्नो उत्पद् pos=va,g=m,c=1,n=s,f=part
मातरिश्वना मातरिश्वन् pos=n,g=m,c=3,n=s