Original

सप्तसारस्वते चास्मिन्यो मामर्चिष्यते नरः ।न तस्य दुर्लभं किंचिद्भवितेह परत्र च ।सारस्वतं च लोकं ते गमिष्यन्ति न संशयः ॥ ४९ ॥

Segmented

सप्तसारस्वते च अस्मिन् यो माम् अर्चिष्यते नरः न तस्य दुर्लभम् किंचिद् भविता इह परत्र च सारस्वतम् च लोकम् ते गमिष्यन्ति न संशयः

Analysis

Word Lemma Parse
सप्तसारस्वते सप्तसारस्वत pos=n,g=n,c=7,n=s
pos=i
अस्मिन् इदम् pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अर्चिष्यते अर्च् pos=v,p=3,n=s,l=lrt
नरः नर pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
इह इह pos=i
परत्र परत्र pos=i
pos=i
सारस्वतम् सारस्वत pos=a,g=m,c=2,n=s
pos=i
लोकम् लोक pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s