Original

ततो देवः प्रीतमनास्तमृषिं पुनरब्रवीत् ।तपस्ते वर्धतां विप्र मत्प्रसादात्सहस्रधा ।आश्रमे चेह वत्स्यामि त्वया सार्धमहं सदा ॥ ४८ ॥

Segmented

ततो देवः प्रीत-मनाः तम् ऋषिम् पुनः अब्रवीत् तपः ते वर्धताम् विप्र मद्-प्रसादात् सहस्रधा आश्रमे च इह वत्स्यामि त्वया सार्धम् अहम् सदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवः देव pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तपः तपस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वर्धताम् वृध् pos=v,p=3,n=s,l=lot
विप्र विप्र pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सहस्रधा सहस्रधा pos=i
आश्रमे आश्रम pos=n,g=m,c=7,n=s
pos=i
इह इह pos=i
वत्स्यामि वस् pos=v,p=1,n=s,l=lrt
त्वया त्वद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
अहम् मद् pos=n,g=,c=1,n=s
सदा सदा pos=i