Original

एवं स्तुत्वा महादेवं स ऋषिः प्रणतोऽब्रवीत् ।भगवंस्त्वत्प्रसादाद्वै तपो मे न क्षरेदिति ॥ ४७ ॥

Segmented

एवम् स्तुत्वा महादेवम् स ऋषिः प्रणतो ऽब्रवीत् भगवत् त्वद्-प्रसादात् वै तपो मे न क्षरेद् इति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
स्तुत्वा स्तु pos=vi
महादेवम् महादेव pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रणतो प्रणम् pos=va,g=m,c=1,n=s,f=part
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भगवत् भगवन्त् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
वै वै pos=i
तपो तपस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
क्षरेद् क्षर् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i