Original

देवैरपि न शक्यस्त्वं परिज्ञातुं कुतो मया ।त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्मादयोऽनघ ॥ ४५ ॥

Segmented

देवैः अपि न शक्यः त्वम् परिज्ञातुम् कुतो मया त्वयि सर्वे स्म दृश्यन्ते सुरा ब्रह्म-आदयः ऽनघ

Analysis

Word Lemma Parse
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
pos=i
शक्यः शक् pos=va,g=m,c=1,n=s,f=krtya
त्वम् त्वद् pos=n,g=,c=1,n=s
परिज्ञातुम् परिज्ञा pos=vi
कुतो कुतस् pos=i
मया मद् pos=n,g=,c=3,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
स्म स्म pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
सुरा सुर pos=n,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
ऽनघ अनघ pos=a,g=m,c=8,n=s