Original

त्वया सृष्टमिदं विश्वं वदन्तीह मनीषिणः ।त्वामेव सर्वं विशति पुनरेव युगक्षये ॥ ४४ ॥

Segmented

त्वया सृष्टम् इदम् विश्वम् वदन्ति इह मनीषिणः त्वाम् एव सर्वम् विशति पुनः एव युग-क्षये

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
सृष्टम् सृज् pos=va,g=n,c=2,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
विश्वम् विश्व pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
इह इह pos=i
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
एव एव pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
विशति विश् pos=v,p=3,n=s,l=lat
पुनः पुनर् pos=i
एव एव pos=i
युग युग pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s