Original

ऋषिरुवाच ।नान्यं देवादहं मन्ये रुद्रात्परतरं महत् ।सुरासुरस्य जगतो गतिस्त्वमसि शूलधृक् ॥ ४३ ॥

Segmented

ऋषिः उवाच न अन्यम् देवाद् अहम् मन्ये रुद्रात् परतरम् महत् सुर-असुरस्य जगतो गतिः त्वम् असि शूलधृक्

Analysis

Word Lemma Parse
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अन्यम् अन्य pos=n,g=m,c=2,n=s
देवाद् देव pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
रुद्रात् रुद्र pos=n,g=m,c=5,n=s
परतरम् परतर pos=a,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
सुर सुर pos=n,comp=y
असुरस्य असुर pos=n,g=m,c=6,n=s
जगतो जगन्त् pos=n,g=n,c=6,n=s
गतिः गति pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
शूलधृक् शूलधृक् pos=n,g=m,c=8,n=s