Original

ततो भस्म क्षताद्राजन्निर्गतं हिमसंनिभम् ।तद्दृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः ॥ ४२ ॥

Segmented

ततो भस्म क्षताद् राजन् निर्गतम् हिम-संनिभम् तद् दृष्ट्वा व्रीडितो राजन् स मुनिः पादयोः गतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
भस्म भस्मन् pos=n,g=n,c=1,n=s
क्षताद् क्षत pos=n,g=n,c=5,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निर्गतम् निर्गम् pos=va,g=n,c=1,n=s,f=part
हिम हिम pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
व्रीडितो व्रीड् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
पादयोः पाद pos=n,g=m,c=7,n=d
गतः गम् pos=va,g=m,c=1,n=s,f=part